Singular | Dual | Plural | |
Nominative |
ऋभ्वत्
ṛbhvat |
ऋभुषी
ṛbhuṣī |
ऋभ्वांसि
ṛbhvāṁsi |
Vocative |
ऋभ्वत्
ṛbhvat |
ऋभुषी
ṛbhuṣī |
ऋभ्वांसि
ṛbhvāṁsi |
Accusative |
ऋभ्वत्
ṛbhvat |
ऋभुषी
ṛbhuṣī |
ऋभ्वांसि
ṛbhvāṁsi |
Instrumental |
ऋभुषा
ṛbhuṣā |
ऋभ्वद्भ्याम्
ṛbhvadbhyām |
ऋभ्वद्भिः
ṛbhvadbhiḥ |
Dative |
ऋभुषे
ṛbhuṣe |
ऋभ्वद्भ्याम्
ṛbhvadbhyām |
ऋभ्वद्भ्यः
ṛbhvadbhyaḥ |
Ablative |
ऋभुषः
ṛbhuṣaḥ |
ऋभ्वद्भ्याम्
ṛbhvadbhyām |
ऋभ्वद्भ्यः
ṛbhvadbhyaḥ |
Genitive |
ऋभुषः
ṛbhuṣaḥ |
ऋभुषोः
ṛbhuṣoḥ |
ऋभुषाम्
ṛbhuṣām |
Locative |
ऋभुषि
ṛbhuṣi |
ऋभुषोः
ṛbhuṣoḥ |
ऋभ्वत्सु
ṛbhvatsu |