Singular | Dual | Plural | |
Nominativo |
ऋभ्वत्
ṛbhvat |
ऋभुषी
ṛbhuṣī |
ऋभ्वांसि
ṛbhvāṁsi |
Vocativo |
ऋभ्वत्
ṛbhvat |
ऋभुषी
ṛbhuṣī |
ऋभ्वांसि
ṛbhvāṁsi |
Acusativo |
ऋभ्वत्
ṛbhvat |
ऋभुषी
ṛbhuṣī |
ऋभ्वांसि
ṛbhvāṁsi |
Instrumental |
ऋभुषा
ṛbhuṣā |
ऋभ्वद्भ्याम्
ṛbhvadbhyām |
ऋभ्वद्भिः
ṛbhvadbhiḥ |
Dativo |
ऋभुषे
ṛbhuṣe |
ऋभ्वद्भ्याम्
ṛbhvadbhyām |
ऋभ्वद्भ्यः
ṛbhvadbhyaḥ |
Ablativo |
ऋभुषः
ṛbhuṣaḥ |
ऋभ्वद्भ्याम्
ṛbhvadbhyām |
ऋभ्वद्भ्यः
ṛbhvadbhyaḥ |
Genitivo |
ऋभुषः
ṛbhuṣaḥ |
ऋभुषोः
ṛbhuṣoḥ |
ऋभुषाम्
ṛbhuṣām |
Locativo |
ऋभुषि
ṛbhuṣi |
ऋभुषोः
ṛbhuṣoḥ |
ऋभ्वत्सु
ṛbhvatsu |