| Singular | Dual | Plural |
Nominative |
ऋश्यगन्धा
ṛśyagandhā
|
ऋश्यगन्धे
ṛśyagandhe
|
ऋश्यगन्धाः
ṛśyagandhāḥ
|
Vocative |
ऋश्यगन्धे
ṛśyagandhe
|
ऋश्यगन्धे
ṛśyagandhe
|
ऋश्यगन्धाः
ṛśyagandhāḥ
|
Accusative |
ऋश्यगन्धाम्
ṛśyagandhām
|
ऋश्यगन्धे
ṛśyagandhe
|
ऋश्यगन्धाः
ṛśyagandhāḥ
|
Instrumental |
ऋश्यगन्धया
ṛśyagandhayā
|
ऋश्यगन्धाभ्याम्
ṛśyagandhābhyām
|
ऋश्यगन्धाभिः
ṛśyagandhābhiḥ
|
Dative |
ऋश्यगन्धायै
ṛśyagandhāyai
|
ऋश्यगन्धाभ्याम्
ṛśyagandhābhyām
|
ऋश्यगन्धाभ्यः
ṛśyagandhābhyaḥ
|
Ablative |
ऋश्यगन्धायाः
ṛśyagandhāyāḥ
|
ऋश्यगन्धाभ्याम्
ṛśyagandhābhyām
|
ऋश्यगन्धाभ्यः
ṛśyagandhābhyaḥ
|
Genitive |
ऋश्यगन्धायाः
ṛśyagandhāyāḥ
|
ऋश्यगन्धयोः
ṛśyagandhayoḥ
|
ऋश्यगन्धानाम्
ṛśyagandhānām
|
Locative |
ऋश्यगन्धायाम्
ṛśyagandhāyām
|
ऋश्यगन्धयोः
ṛśyagandhayoḥ
|
ऋश्यगन्धासु
ṛśyagandhāsu
|