Sanskrit tools

Sanskrit declension


Declension of ऋश्यगन्धा ṛśyagandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋश्यगन्धा ṛśyagandhā
ऋश्यगन्धे ṛśyagandhe
ऋश्यगन्धाः ṛśyagandhāḥ
Vocative ऋश्यगन्धे ṛśyagandhe
ऋश्यगन्धे ṛśyagandhe
ऋश्यगन्धाः ṛśyagandhāḥ
Accusative ऋश्यगन्धाम् ṛśyagandhām
ऋश्यगन्धे ṛśyagandhe
ऋश्यगन्धाः ṛśyagandhāḥ
Instrumental ऋश्यगन्धया ṛśyagandhayā
ऋश्यगन्धाभ्याम् ṛśyagandhābhyām
ऋश्यगन्धाभिः ṛśyagandhābhiḥ
Dative ऋश्यगन्धायै ṛśyagandhāyai
ऋश्यगन्धाभ्याम् ṛśyagandhābhyām
ऋश्यगन्धाभ्यः ṛśyagandhābhyaḥ
Ablative ऋश्यगन्धायाः ṛśyagandhāyāḥ
ऋश्यगन्धाभ्याम् ṛśyagandhābhyām
ऋश्यगन्धाभ्यः ṛśyagandhābhyaḥ
Genitive ऋश्यगन्धायाः ṛśyagandhāyāḥ
ऋश्यगन्धयोः ṛśyagandhayoḥ
ऋश्यगन्धानाम् ṛśyagandhānām
Locative ऋश्यगन्धायाम् ṛśyagandhāyām
ऋश्यगन्धयोः ṛśyagandhayoḥ
ऋश्यगन्धासु ṛśyagandhāsu