| Singular | Dual | Plural |
Nominativo |
ऋश्यगन्धा
ṛśyagandhā
|
ऋश्यगन्धे
ṛśyagandhe
|
ऋश्यगन्धाः
ṛśyagandhāḥ
|
Vocativo |
ऋश्यगन्धे
ṛśyagandhe
|
ऋश्यगन्धे
ṛśyagandhe
|
ऋश्यगन्धाः
ṛśyagandhāḥ
|
Acusativo |
ऋश्यगन्धाम्
ṛśyagandhām
|
ऋश्यगन्धे
ṛśyagandhe
|
ऋश्यगन्धाः
ṛśyagandhāḥ
|
Instrumental |
ऋश्यगन्धया
ṛśyagandhayā
|
ऋश्यगन्धाभ्याम्
ṛśyagandhābhyām
|
ऋश्यगन्धाभिः
ṛśyagandhābhiḥ
|
Dativo |
ऋश्यगन्धायै
ṛśyagandhāyai
|
ऋश्यगन्धाभ्याम्
ṛśyagandhābhyām
|
ऋश्यगन्धाभ्यः
ṛśyagandhābhyaḥ
|
Ablativo |
ऋश्यगन्धायाः
ṛśyagandhāyāḥ
|
ऋश्यगन्धाभ्याम्
ṛśyagandhābhyām
|
ऋश्यगन्धाभ्यः
ṛśyagandhābhyaḥ
|
Genitivo |
ऋश्यगन्धायाः
ṛśyagandhāyāḥ
|
ऋश्यगन्धयोः
ṛśyagandhayoḥ
|
ऋश्यगन्धानाम्
ṛśyagandhānām
|
Locativo |
ऋश्यगन्धायाम्
ṛśyagandhāyām
|
ऋश्यगन्धयोः
ṛśyagandhayoḥ
|
ऋश्यगन्धासु
ṛśyagandhāsu
|