Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ऋश्यगन्धा ṛśyagandhā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऋश्यगन्धा ṛśyagandhā
ऋश्यगन्धे ṛśyagandhe
ऋश्यगन्धाः ṛśyagandhāḥ
Vocativo ऋश्यगन्धे ṛśyagandhe
ऋश्यगन्धे ṛśyagandhe
ऋश्यगन्धाः ṛśyagandhāḥ
Acusativo ऋश्यगन्धाम् ṛśyagandhām
ऋश्यगन्धे ṛśyagandhe
ऋश्यगन्धाः ṛśyagandhāḥ
Instrumental ऋश्यगन्धया ṛśyagandhayā
ऋश्यगन्धाभ्याम् ṛśyagandhābhyām
ऋश्यगन्धाभिः ṛśyagandhābhiḥ
Dativo ऋश्यगन्धायै ṛśyagandhāyai
ऋश्यगन्धाभ्याम् ṛśyagandhābhyām
ऋश्यगन्धाभ्यः ṛśyagandhābhyaḥ
Ablativo ऋश्यगन्धायाः ṛśyagandhāyāḥ
ऋश्यगन्धाभ्याम् ṛśyagandhābhyām
ऋश्यगन्धाभ्यः ṛśyagandhābhyaḥ
Genitivo ऋश्यगन्धायाः ṛśyagandhāyāḥ
ऋश्यगन्धयोः ṛśyagandhayoḥ
ऋश्यगन्धानाम् ṛśyagandhānām
Locativo ऋश्यगन्धायाम् ṛśyagandhāyām
ऋश्यगन्धयोः ṛśyagandhayoḥ
ऋश्यगन्धासु ṛśyagandhāsu