| Singular | Dual | Plural |
Nominative |
ऋश्यजिह्वम्
ṛśyajihvam
|
ऋश्यजिह्वे
ṛśyajihve
|
ऋश्यजिह्वानि
ṛśyajihvāni
|
Vocative |
ऋश्यजिह्व
ṛśyajihva
|
ऋश्यजिह्वे
ṛśyajihve
|
ऋश्यजिह्वानि
ṛśyajihvāni
|
Accusative |
ऋश्यजिह्वम्
ṛśyajihvam
|
ऋश्यजिह्वे
ṛśyajihve
|
ऋश्यजिह्वानि
ṛśyajihvāni
|
Instrumental |
ऋश्यजिह्वेन
ṛśyajihvena
|
ऋश्यजिह्वाभ्याम्
ṛśyajihvābhyām
|
ऋश्यजिह्वैः
ṛśyajihvaiḥ
|
Dative |
ऋश्यजिह्वाय
ṛśyajihvāya
|
ऋश्यजिह्वाभ्याम्
ṛśyajihvābhyām
|
ऋश्यजिह्वेभ्यः
ṛśyajihvebhyaḥ
|
Ablative |
ऋश्यजिह्वात्
ṛśyajihvāt
|
ऋश्यजिह्वाभ्याम्
ṛśyajihvābhyām
|
ऋश्यजिह्वेभ्यः
ṛśyajihvebhyaḥ
|
Genitive |
ऋश्यजिह्वस्य
ṛśyajihvasya
|
ऋश्यजिह्वयोः
ṛśyajihvayoḥ
|
ऋश्यजिह्वानाम्
ṛśyajihvānām
|
Locative |
ऋश्यजिह्वे
ṛśyajihve
|
ऋश्यजिह्वयोः
ṛśyajihvayoḥ
|
ऋश्यजिह्वेषु
ṛśyajihveṣu
|