Sanskrit tools

Sanskrit declension


Declension of ऋश्यजिह्व ṛśyajihva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋश्यजिह्वम् ṛśyajihvam
ऋश्यजिह्वे ṛśyajihve
ऋश्यजिह्वानि ṛśyajihvāni
Vocative ऋश्यजिह्व ṛśyajihva
ऋश्यजिह्वे ṛśyajihve
ऋश्यजिह्वानि ṛśyajihvāni
Accusative ऋश्यजिह्वम् ṛśyajihvam
ऋश्यजिह्वे ṛśyajihve
ऋश्यजिह्वानि ṛśyajihvāni
Instrumental ऋश्यजिह्वेन ṛśyajihvena
ऋश्यजिह्वाभ्याम् ṛśyajihvābhyām
ऋश्यजिह्वैः ṛśyajihvaiḥ
Dative ऋश्यजिह्वाय ṛśyajihvāya
ऋश्यजिह्वाभ्याम् ṛśyajihvābhyām
ऋश्यजिह्वेभ्यः ṛśyajihvebhyaḥ
Ablative ऋश्यजिह्वात् ṛśyajihvāt
ऋश्यजिह्वाभ्याम् ṛśyajihvābhyām
ऋश्यजिह्वेभ्यः ṛśyajihvebhyaḥ
Genitive ऋश्यजिह्वस्य ṛśyajihvasya
ऋश्यजिह्वयोः ṛśyajihvayoḥ
ऋश्यजिह्वानाम् ṛśyajihvānām
Locative ऋश्यजिह्वे ṛśyajihve
ऋश्यजिह्वयोः ṛśyajihvayoḥ
ऋश्यजिह्वेषु ṛśyajihveṣu