| Singular | Dual | Plural |
Nominativo |
ऋश्यजिह्वम्
ṛśyajihvam
|
ऋश्यजिह्वे
ṛśyajihve
|
ऋश्यजिह्वानि
ṛśyajihvāni
|
Vocativo |
ऋश्यजिह्व
ṛśyajihva
|
ऋश्यजिह्वे
ṛśyajihve
|
ऋश्यजिह्वानि
ṛśyajihvāni
|
Acusativo |
ऋश्यजिह्वम्
ṛśyajihvam
|
ऋश्यजिह्वे
ṛśyajihve
|
ऋश्यजिह्वानि
ṛśyajihvāni
|
Instrumental |
ऋश्यजिह्वेन
ṛśyajihvena
|
ऋश्यजिह्वाभ्याम्
ṛśyajihvābhyām
|
ऋश्यजिह्वैः
ṛśyajihvaiḥ
|
Dativo |
ऋश्यजिह्वाय
ṛśyajihvāya
|
ऋश्यजिह्वाभ्याम्
ṛśyajihvābhyām
|
ऋश्यजिह्वेभ्यः
ṛśyajihvebhyaḥ
|
Ablativo |
ऋश्यजिह्वात्
ṛśyajihvāt
|
ऋश्यजिह्वाभ्याम्
ṛśyajihvābhyām
|
ऋश्यजिह्वेभ्यः
ṛśyajihvebhyaḥ
|
Genitivo |
ऋश्यजिह्वस्य
ṛśyajihvasya
|
ऋश्यजिह्वयोः
ṛśyajihvayoḥ
|
ऋश्यजिह्वानाम्
ṛśyajihvānām
|
Locativo |
ऋश्यजिह्वे
ṛśyajihve
|
ऋश्यजिह्वयोः
ṛśyajihvayoḥ
|
ऋश्यजिह्वेषु
ṛśyajihveṣu
|