Singular | Dual | Plural | |
Nominative |
ऋश्यदम्
ṛśyadam |
ऋश्यदे
ṛśyade |
ऋश्यदानि
ṛśyadāni |
Vocative |
ऋश्यद
ṛśyada |
ऋश्यदे
ṛśyade |
ऋश्यदानि
ṛśyadāni |
Accusative |
ऋश्यदम्
ṛśyadam |
ऋश्यदे
ṛśyade |
ऋश्यदानि
ṛśyadāni |
Instrumental |
ऋश्यदेन
ṛśyadena |
ऋश्यदाभ्याम्
ṛśyadābhyām |
ऋश्यदैः
ṛśyadaiḥ |
Dative |
ऋश्यदाय
ṛśyadāya |
ऋश्यदाभ्याम्
ṛśyadābhyām |
ऋश्यदेभ्यः
ṛśyadebhyaḥ |
Ablative |
ऋश्यदात्
ṛśyadāt |
ऋश्यदाभ्याम्
ṛśyadābhyām |
ऋश्यदेभ्यः
ṛśyadebhyaḥ |
Genitive |
ऋश्यदस्य
ṛśyadasya |
ऋश्यदयोः
ṛśyadayoḥ |
ऋश्यदानाम्
ṛśyadānām |
Locative |
ऋश्यदे
ṛśyade |
ऋश्यदयोः
ṛśyadayoḥ |
ऋश्यदेषु
ṛśyadeṣu |