Sanskrit tools

Sanskrit declension


Declension of ऋश्यद ṛśyada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋश्यदम् ṛśyadam
ऋश्यदे ṛśyade
ऋश्यदानि ṛśyadāni
Vocative ऋश्यद ṛśyada
ऋश्यदे ṛśyade
ऋश्यदानि ṛśyadāni
Accusative ऋश्यदम् ṛśyadam
ऋश्यदे ṛśyade
ऋश्यदानि ṛśyadāni
Instrumental ऋश्यदेन ṛśyadena
ऋश्यदाभ्याम् ṛśyadābhyām
ऋश्यदैः ṛśyadaiḥ
Dative ऋश्यदाय ṛśyadāya
ऋश्यदाभ्याम् ṛśyadābhyām
ऋश्यदेभ्यः ṛśyadebhyaḥ
Ablative ऋश्यदात् ṛśyadāt
ऋश्यदाभ्याम् ṛśyadābhyām
ऋश्यदेभ्यः ṛśyadebhyaḥ
Genitive ऋश्यदस्य ṛśyadasya
ऋश्यदयोः ṛśyadayoḥ
ऋश्यदानाम् ṛśyadānām
Locative ऋश्यदे ṛśyade
ऋश्यदयोः ṛśyadayoḥ
ऋश्यदेषु ṛśyadeṣu