Singular | Dual | Plural | |
Nominativo |
ऋश्यदम्
ṛśyadam |
ऋश्यदे
ṛśyade |
ऋश्यदानि
ṛśyadāni |
Vocativo |
ऋश्यद
ṛśyada |
ऋश्यदे
ṛśyade |
ऋश्यदानि
ṛśyadāni |
Acusativo |
ऋश्यदम्
ṛśyadam |
ऋश्यदे
ṛśyade |
ऋश्यदानि
ṛśyadāni |
Instrumental |
ऋश्यदेन
ṛśyadena |
ऋश्यदाभ्याम्
ṛśyadābhyām |
ऋश्यदैः
ṛśyadaiḥ |
Dativo |
ऋश्यदाय
ṛśyadāya |
ऋश्यदाभ्याम्
ṛśyadābhyām |
ऋश्यदेभ्यः
ṛśyadebhyaḥ |
Ablativo |
ऋश्यदात्
ṛśyadāt |
ऋश्यदाभ्याम्
ṛśyadābhyām |
ऋश्यदेभ्यः
ṛśyadebhyaḥ |
Genitivo |
ऋश्यदस्य
ṛśyadasya |
ऋश्यदयोः
ṛśyadayoḥ |
ऋश्यदानाम्
ṛśyadānām |
Locativo |
ऋश्यदे
ṛśyade |
ऋश्यदयोः
ṛśyadayoḥ |
ऋश्यदेषु
ṛśyadeṣu |