Sanskrit tools

Sanskrit declension


Declension of ऋश्यका ṛśyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋश्यका ṛśyakā
ऋश्यके ṛśyake
ऋश्यकाः ṛśyakāḥ
Vocative ऋश्यके ṛśyake
ऋश्यके ṛśyake
ऋश्यकाः ṛśyakāḥ
Accusative ऋश्यकाम् ṛśyakām
ऋश्यके ṛśyake
ऋश्यकाः ṛśyakāḥ
Instrumental ऋश्यकया ṛśyakayā
ऋश्यकाभ्याम् ṛśyakābhyām
ऋश्यकाभिः ṛśyakābhiḥ
Dative ऋश्यकायै ṛśyakāyai
ऋश्यकाभ्याम् ṛśyakābhyām
ऋश्यकाभ्यः ṛśyakābhyaḥ
Ablative ऋश्यकायाः ṛśyakāyāḥ
ऋश्यकाभ्याम् ṛśyakābhyām
ऋश्यकाभ्यः ṛśyakābhyaḥ
Genitive ऋश्यकायाः ṛśyakāyāḥ
ऋश्यकयोः ṛśyakayoḥ
ऋश्यकानाम् ṛśyakānām
Locative ऋश्यकायाम् ṛśyakāyām
ऋश्यकयोः ṛśyakayoḥ
ऋश्यकासु ṛśyakāsu