Singular | Dual | Plural | |
Nominative |
ऋश्यका
ṛśyakā |
ऋश्यके
ṛśyake |
ऋश्यकाः
ṛśyakāḥ |
Vocative |
ऋश्यके
ṛśyake |
ऋश्यके
ṛśyake |
ऋश्यकाः
ṛśyakāḥ |
Accusative |
ऋश्यकाम्
ṛśyakām |
ऋश्यके
ṛśyake |
ऋश्यकाः
ṛśyakāḥ |
Instrumental |
ऋश्यकया
ṛśyakayā |
ऋश्यकाभ्याम्
ṛśyakābhyām |
ऋश्यकाभिः
ṛśyakābhiḥ |
Dative |
ऋश्यकायै
ṛśyakāyai |
ऋश्यकाभ्याम्
ṛśyakābhyām |
ऋश्यकाभ्यः
ṛśyakābhyaḥ |
Ablative |
ऋश्यकायाः
ṛśyakāyāḥ |
ऋश्यकाभ्याम्
ṛśyakābhyām |
ऋश्यकाभ्यः
ṛśyakābhyaḥ |
Genitive |
ऋश्यकायाः
ṛśyakāyāḥ |
ऋश्यकयोः
ṛśyakayoḥ |
ऋश्यकानाम्
ṛśyakānām |
Locative |
ऋश्यकायाम्
ṛśyakāyām |
ऋश्यकयोः
ṛśyakayoḥ |
ऋश्यकासु
ṛśyakāsu |