Singular | Dual | Plural | |
Nominativo |
ऋश्यका
ṛśyakā |
ऋश्यके
ṛśyake |
ऋश्यकाः
ṛśyakāḥ |
Vocativo |
ऋश्यके
ṛśyake |
ऋश्यके
ṛśyake |
ऋश्यकाः
ṛśyakāḥ |
Acusativo |
ऋश्यकाम्
ṛśyakām |
ऋश्यके
ṛśyake |
ऋश्यकाः
ṛśyakāḥ |
Instrumental |
ऋश्यकया
ṛśyakayā |
ऋश्यकाभ्याम्
ṛśyakābhyām |
ऋश्यकाभिः
ṛśyakābhiḥ |
Dativo |
ऋश्यकायै
ṛśyakāyai |
ऋश्यकाभ्याम्
ṛśyakābhyām |
ऋश्यकाभ्यः
ṛśyakābhyaḥ |
Ablativo |
ऋश्यकायाः
ṛśyakāyāḥ |
ऋश्यकाभ्याम्
ṛśyakābhyām |
ऋश्यकाभ्यः
ṛśyakābhyaḥ |
Genitivo |
ऋश्यकायाः
ṛśyakāyāḥ |
ऋश्यकयोः
ṛśyakayoḥ |
ऋश्यकानाम्
ṛśyakānām |
Locativo |
ऋश्यकायाम्
ṛśyakāyām |
ऋश्यकयोः
ṛśyakayoḥ |
ऋश्यकासु
ṛśyakāsu |