Singular | Dual | Plural | |
Nominative |
ऋषभी
ṛṣabhī |
ऋषभ्यौ
ṛṣabhyau |
ऋषभ्यः
ṛṣabhyaḥ |
Vocative |
ऋषभि
ṛṣabhi |
ऋषभ्यौ
ṛṣabhyau |
ऋषभ्यः
ṛṣabhyaḥ |
Accusative |
ऋषभीम्
ṛṣabhīm |
ऋषभ्यौ
ṛṣabhyau |
ऋषभीः
ṛṣabhīḥ |
Instrumental |
ऋषभ्या
ṛṣabhyā |
ऋषभीभ्याम्
ṛṣabhībhyām |
ऋषभीभिः
ṛṣabhībhiḥ |
Dative |
ऋषभ्यै
ṛṣabhyai |
ऋषभीभ्याम्
ṛṣabhībhyām |
ऋषभीभ्यः
ṛṣabhībhyaḥ |
Ablative |
ऋषभ्याः
ṛṣabhyāḥ |
ऋषभीभ्याम्
ṛṣabhībhyām |
ऋषभीभ्यः
ṛṣabhībhyaḥ |
Genitive |
ऋषभ्याः
ṛṣabhyāḥ |
ऋषभ्योः
ṛṣabhyoḥ |
ऋषभीणाम्
ṛṣabhīṇām |
Locative |
ऋषभ्याम्
ṛṣabhyām |
ऋषभ्योः
ṛṣabhyoḥ |
ऋषभीषु
ṛṣabhīṣu |