Sanskrit tools

Sanskrit declension


Declension of ऋषभकूट ṛṣabhakūṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषभकूटः ṛṣabhakūṭaḥ
ऋषभकूटौ ṛṣabhakūṭau
ऋषभकूटाः ṛṣabhakūṭāḥ
Vocative ऋषभकूट ṛṣabhakūṭa
ऋषभकूटौ ṛṣabhakūṭau
ऋषभकूटाः ṛṣabhakūṭāḥ
Accusative ऋषभकूटम् ṛṣabhakūṭam
ऋषभकूटौ ṛṣabhakūṭau
ऋषभकूटान् ṛṣabhakūṭān
Instrumental ऋषभकूटेन ṛṣabhakūṭena
ऋषभकूटाभ्याम् ṛṣabhakūṭābhyām
ऋषभकूटैः ṛṣabhakūṭaiḥ
Dative ऋषभकूटाय ṛṣabhakūṭāya
ऋषभकूटाभ्याम् ṛṣabhakūṭābhyām
ऋषभकूटेभ्यः ṛṣabhakūṭebhyaḥ
Ablative ऋषभकूटात् ṛṣabhakūṭāt
ऋषभकूटाभ्याम् ṛṣabhakūṭābhyām
ऋषभकूटेभ्यः ṛṣabhakūṭebhyaḥ
Genitive ऋषभकूटस्य ṛṣabhakūṭasya
ऋषभकूटयोः ṛṣabhakūṭayoḥ
ऋषभकूटानाम् ṛṣabhakūṭānām
Locative ऋषभकूटे ṛṣabhakūṭe
ऋषभकूटयोः ṛṣabhakūṭayoḥ
ऋषभकूटेषु ṛṣabhakūṭeṣu