| Singular | Dual | Plural |
Nominative |
ऋषभकूटः
ṛṣabhakūṭaḥ
|
ऋषभकूटौ
ṛṣabhakūṭau
|
ऋषभकूटाः
ṛṣabhakūṭāḥ
|
Vocative |
ऋषभकूट
ṛṣabhakūṭa
|
ऋषभकूटौ
ṛṣabhakūṭau
|
ऋषभकूटाः
ṛṣabhakūṭāḥ
|
Accusative |
ऋषभकूटम्
ṛṣabhakūṭam
|
ऋषभकूटौ
ṛṣabhakūṭau
|
ऋषभकूटान्
ṛṣabhakūṭān
|
Instrumental |
ऋषभकूटेन
ṛṣabhakūṭena
|
ऋषभकूटाभ्याम्
ṛṣabhakūṭābhyām
|
ऋषभकूटैः
ṛṣabhakūṭaiḥ
|
Dative |
ऋषभकूटाय
ṛṣabhakūṭāya
|
ऋषभकूटाभ्याम्
ṛṣabhakūṭābhyām
|
ऋषभकूटेभ्यः
ṛṣabhakūṭebhyaḥ
|
Ablative |
ऋषभकूटात्
ṛṣabhakūṭāt
|
ऋषभकूटाभ्याम्
ṛṣabhakūṭābhyām
|
ऋषभकूटेभ्यः
ṛṣabhakūṭebhyaḥ
|
Genitive |
ऋषभकूटस्य
ṛṣabhakūṭasya
|
ऋषभकूटयोः
ṛṣabhakūṭayoḥ
|
ऋषभकूटानाम्
ṛṣabhakūṭānām
|
Locative |
ऋषभकूटे
ṛṣabhakūṭe
|
ऋषभकूटयोः
ṛṣabhakūṭayoḥ
|
ऋषभकूटेषु
ṛṣabhakūṭeṣu
|