Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ऋषभकूट ṛṣabhakūṭa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऋषभकूटः ṛṣabhakūṭaḥ
ऋषभकूटौ ṛṣabhakūṭau
ऋषभकूटाः ṛṣabhakūṭāḥ
Vocativo ऋषभकूट ṛṣabhakūṭa
ऋषभकूटौ ṛṣabhakūṭau
ऋषभकूटाः ṛṣabhakūṭāḥ
Acusativo ऋषभकूटम् ṛṣabhakūṭam
ऋषभकूटौ ṛṣabhakūṭau
ऋषभकूटान् ṛṣabhakūṭān
Instrumental ऋषभकूटेन ṛṣabhakūṭena
ऋषभकूटाभ्याम् ṛṣabhakūṭābhyām
ऋषभकूटैः ṛṣabhakūṭaiḥ
Dativo ऋषभकूटाय ṛṣabhakūṭāya
ऋषभकूटाभ्याम् ṛṣabhakūṭābhyām
ऋषभकूटेभ्यः ṛṣabhakūṭebhyaḥ
Ablativo ऋषभकूटात् ṛṣabhakūṭāt
ऋषभकूटाभ्याम् ṛṣabhakūṭābhyām
ऋषभकूटेभ्यः ṛṣabhakūṭebhyaḥ
Genitivo ऋषभकूटस्य ṛṣabhakūṭasya
ऋषभकूटयोः ṛṣabhakūṭayoḥ
ऋषभकूटानाम् ṛṣabhakūṭānām
Locativo ऋषभकूटे ṛṣabhakūṭe
ऋषभकूटयोः ṛṣabhakūṭayoḥ
ऋषभकूटेषु ṛṣabhakūṭeṣu