Sanskrit tools

Sanskrit declension


Declension of ऋषभतर ṛṣabhatara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषभतरः ṛṣabhataraḥ
ऋषभतरौ ṛṣabhatarau
ऋषभतराः ṛṣabhatarāḥ
Vocative ऋषभतर ṛṣabhatara
ऋषभतरौ ṛṣabhatarau
ऋषभतराः ṛṣabhatarāḥ
Accusative ऋषभतरम् ṛṣabhataram
ऋषभतरौ ṛṣabhatarau
ऋषभतरान् ṛṣabhatarān
Instrumental ऋषभतरेण ṛṣabhatareṇa
ऋषभतराभ्याम् ṛṣabhatarābhyām
ऋषभतरैः ṛṣabhataraiḥ
Dative ऋषभतराय ṛṣabhatarāya
ऋषभतराभ्याम् ṛṣabhatarābhyām
ऋषभतरेभ्यः ṛṣabhatarebhyaḥ
Ablative ऋषभतरात् ṛṣabhatarāt
ऋषभतराभ्याम् ṛṣabhatarābhyām
ऋषभतरेभ्यः ṛṣabhatarebhyaḥ
Genitive ऋषभतरस्य ṛṣabhatarasya
ऋषभतरयोः ṛṣabhatarayoḥ
ऋषभतराणाम् ṛṣabhatarāṇām
Locative ऋषभतरे ṛṣabhatare
ऋषभतरयोः ṛṣabhatarayoḥ
ऋषभतरेषु ṛṣabhatareṣu