| Singular | Dual | Plural |
Nominative |
ऋषभतरः
ṛṣabhataraḥ
|
ऋषभतरौ
ṛṣabhatarau
|
ऋषभतराः
ṛṣabhatarāḥ
|
Vocative |
ऋषभतर
ṛṣabhatara
|
ऋषभतरौ
ṛṣabhatarau
|
ऋषभतराः
ṛṣabhatarāḥ
|
Accusative |
ऋषभतरम्
ṛṣabhataram
|
ऋषभतरौ
ṛṣabhatarau
|
ऋषभतरान्
ṛṣabhatarān
|
Instrumental |
ऋषभतरेण
ṛṣabhatareṇa
|
ऋषभतराभ्याम्
ṛṣabhatarābhyām
|
ऋषभतरैः
ṛṣabhataraiḥ
|
Dative |
ऋषभतराय
ṛṣabhatarāya
|
ऋषभतराभ्याम्
ṛṣabhatarābhyām
|
ऋषभतरेभ्यः
ṛṣabhatarebhyaḥ
|
Ablative |
ऋषभतरात्
ṛṣabhatarāt
|
ऋषभतराभ्याम्
ṛṣabhatarābhyām
|
ऋषभतरेभ्यः
ṛṣabhatarebhyaḥ
|
Genitive |
ऋषभतरस्य
ṛṣabhatarasya
|
ऋषभतरयोः
ṛṣabhatarayoḥ
|
ऋषभतराणाम्
ṛṣabhatarāṇām
|
Locative |
ऋषभतरे
ṛṣabhatare
|
ऋषभतरयोः
ṛṣabhatarayoḥ
|
ऋषभतरेषु
ṛṣabhatareṣu
|