| Singular | Dual | Plural |
Nominativo |
ऋषभतरः
ṛṣabhataraḥ
|
ऋषभतरौ
ṛṣabhatarau
|
ऋषभतराः
ṛṣabhatarāḥ
|
Vocativo |
ऋषभतर
ṛṣabhatara
|
ऋषभतरौ
ṛṣabhatarau
|
ऋषभतराः
ṛṣabhatarāḥ
|
Acusativo |
ऋषभतरम्
ṛṣabhataram
|
ऋषभतरौ
ṛṣabhatarau
|
ऋषभतरान्
ṛṣabhatarān
|
Instrumental |
ऋषभतरेण
ṛṣabhatareṇa
|
ऋषभतराभ्याम्
ṛṣabhatarābhyām
|
ऋषभतरैः
ṛṣabhataraiḥ
|
Dativo |
ऋषभतराय
ṛṣabhatarāya
|
ऋषभतराभ्याम्
ṛṣabhatarābhyām
|
ऋषभतरेभ्यः
ṛṣabhatarebhyaḥ
|
Ablativo |
ऋषभतरात्
ṛṣabhatarāt
|
ऋषभतराभ्याम्
ṛṣabhatarābhyām
|
ऋषभतरेभ्यः
ṛṣabhatarebhyaḥ
|
Genitivo |
ऋषभतरस्य
ṛṣabhatarasya
|
ऋषभतरयोः
ṛṣabhatarayoḥ
|
ऋषभतराणाम्
ṛṣabhatarāṇām
|
Locativo |
ऋषभतरे
ṛṣabhatare
|
ऋषभतरयोः
ṛṣabhatarayoḥ
|
ऋषभतरेषु
ṛṣabhatareṣu
|