Sanskrit tools

Sanskrit declension


Declension of ऋषभता ṛṣabhatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषभता ṛṣabhatā
ऋषभते ṛṣabhate
ऋषभताः ṛṣabhatāḥ
Vocative ऋषभते ṛṣabhate
ऋषभते ṛṣabhate
ऋषभताः ṛṣabhatāḥ
Accusative ऋषभताम् ṛṣabhatām
ऋषभते ṛṣabhate
ऋषभताः ṛṣabhatāḥ
Instrumental ऋषभतया ṛṣabhatayā
ऋषभताभ्याम् ṛṣabhatābhyām
ऋषभताभिः ṛṣabhatābhiḥ
Dative ऋषभतायै ṛṣabhatāyai
ऋषभताभ्याम् ṛṣabhatābhyām
ऋषभताभ्यः ṛṣabhatābhyaḥ
Ablative ऋषभतायाः ṛṣabhatāyāḥ
ऋषभताभ्याम् ṛṣabhatābhyām
ऋषभताभ्यः ṛṣabhatābhyaḥ
Genitive ऋषभतायाः ṛṣabhatāyāḥ
ऋषभतयोः ṛṣabhatayoḥ
ऋषभतानाम् ṛṣabhatānām
Locative ऋषभतायाम् ṛṣabhatāyām
ऋषभतयोः ṛṣabhatayoḥ
ऋषभतासु ṛṣabhatāsu