Singular | Dual | Plural | |
Nominativo |
ऋषभता
ṛṣabhatā |
ऋषभते
ṛṣabhate |
ऋषभताः
ṛṣabhatāḥ |
Vocativo |
ऋषभते
ṛṣabhate |
ऋषभते
ṛṣabhate |
ऋषभताः
ṛṣabhatāḥ |
Acusativo |
ऋषभताम्
ṛṣabhatām |
ऋषभते
ṛṣabhate |
ऋषभताः
ṛṣabhatāḥ |
Instrumental |
ऋषभतया
ṛṣabhatayā |
ऋषभताभ्याम्
ṛṣabhatābhyām |
ऋषभताभिः
ṛṣabhatābhiḥ |
Dativo |
ऋषभतायै
ṛṣabhatāyai |
ऋषभताभ्याम्
ṛṣabhatābhyām |
ऋषभताभ्यः
ṛṣabhatābhyaḥ |
Ablativo |
ऋषभतायाः
ṛṣabhatāyāḥ |
ऋषभताभ्याम्
ṛṣabhatābhyām |
ऋषभताभ्यः
ṛṣabhatābhyaḥ |
Genitivo |
ऋषभतायाः
ṛṣabhatāyāḥ |
ऋषभतयोः
ṛṣabhatayoḥ |
ऋषभतानाम्
ṛṣabhatānām |
Locativo |
ऋषभतायाम्
ṛṣabhatāyām |
ऋषभतयोः
ṛṣabhatayoḥ |
ऋषभतासु
ṛṣabhatāsu |