Sanskrit tools

Sanskrit declension


Declension of ऋषभदायिन् ṛṣabhadāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative ऋषभदायी ṛṣabhadāyī
ऋषभदायिनौ ṛṣabhadāyinau
ऋषभदायिनः ṛṣabhadāyinaḥ
Vocative ऋषभदायिन् ṛṣabhadāyin
ऋषभदायिनौ ṛṣabhadāyinau
ऋषभदायिनः ṛṣabhadāyinaḥ
Accusative ऋषभदायिनम् ṛṣabhadāyinam
ऋषभदायिनौ ṛṣabhadāyinau
ऋषभदायिनः ṛṣabhadāyinaḥ
Instrumental ऋषभदायिना ṛṣabhadāyinā
ऋषभदायिभ्याम् ṛṣabhadāyibhyām
ऋषभदायिभिः ṛṣabhadāyibhiḥ
Dative ऋषभदायिने ṛṣabhadāyine
ऋषभदायिभ्याम् ṛṣabhadāyibhyām
ऋषभदायिभ्यः ṛṣabhadāyibhyaḥ
Ablative ऋषभदायिनः ṛṣabhadāyinaḥ
ऋषभदायिभ्याम् ṛṣabhadāyibhyām
ऋषभदायिभ्यः ṛṣabhadāyibhyaḥ
Genitive ऋषभदायिनः ṛṣabhadāyinaḥ
ऋषभदायिनोः ṛṣabhadāyinoḥ
ऋषभदायिनाम् ṛṣabhadāyinām
Locative ऋषभदायिनि ṛṣabhadāyini
ऋषभदायिनोः ṛṣabhadāyinoḥ
ऋषभदायिषु ṛṣabhadāyiṣu