| Singular | Dual | Plural |
Nominativo |
ऋषभदायी
ṛṣabhadāyī
|
ऋषभदायिनौ
ṛṣabhadāyinau
|
ऋषभदायिनः
ṛṣabhadāyinaḥ
|
Vocativo |
ऋषभदायिन्
ṛṣabhadāyin
|
ऋषभदायिनौ
ṛṣabhadāyinau
|
ऋषभदायिनः
ṛṣabhadāyinaḥ
|
Acusativo |
ऋषभदायिनम्
ṛṣabhadāyinam
|
ऋषभदायिनौ
ṛṣabhadāyinau
|
ऋषभदायिनः
ṛṣabhadāyinaḥ
|
Instrumental |
ऋषभदायिना
ṛṣabhadāyinā
|
ऋषभदायिभ्याम्
ṛṣabhadāyibhyām
|
ऋषभदायिभिः
ṛṣabhadāyibhiḥ
|
Dativo |
ऋषभदायिने
ṛṣabhadāyine
|
ऋषभदायिभ्याम्
ṛṣabhadāyibhyām
|
ऋषभदायिभ्यः
ṛṣabhadāyibhyaḥ
|
Ablativo |
ऋषभदायिनः
ṛṣabhadāyinaḥ
|
ऋषभदायिभ्याम्
ṛṣabhadāyibhyām
|
ऋषभदायिभ्यः
ṛṣabhadāyibhyaḥ
|
Genitivo |
ऋषभदायिनः
ṛṣabhadāyinaḥ
|
ऋषभदायिनोः
ṛṣabhadāyinoḥ
|
ऋषभदायिनाम्
ṛṣabhadāyinām
|
Locativo |
ऋषभदायिनि
ṛṣabhadāyini
|
ऋषभदायिनोः
ṛṣabhadāyinoḥ
|
ऋषभदायिषु
ṛṣabhadāyiṣu
|