Sanskrit tools

Sanskrit declension


Declension of ऋषभदायिन् ṛṣabhadāyin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative ऋषभदायि ṛṣabhadāyi
ऋषभदायिनी ṛṣabhadāyinī
ऋषभदायीनि ṛṣabhadāyīni
Vocative ऋषभदायि ṛṣabhadāyi
ऋषभदायिन् ṛṣabhadāyin
ऋषभदायिनी ṛṣabhadāyinī
ऋषभदायीनि ṛṣabhadāyīni
Accusative ऋषभदायि ṛṣabhadāyi
ऋषभदायिनी ṛṣabhadāyinī
ऋषभदायीनि ṛṣabhadāyīni
Instrumental ऋषभदायिना ṛṣabhadāyinā
ऋषभदायिभ्याम् ṛṣabhadāyibhyām
ऋषभदायिभिः ṛṣabhadāyibhiḥ
Dative ऋषभदायिने ṛṣabhadāyine
ऋषभदायिभ्याम् ṛṣabhadāyibhyām
ऋषभदायिभ्यः ṛṣabhadāyibhyaḥ
Ablative ऋषभदायिनः ṛṣabhadāyinaḥ
ऋषभदायिभ्याम् ṛṣabhadāyibhyām
ऋषभदायिभ्यः ṛṣabhadāyibhyaḥ
Genitive ऋषभदायिनः ṛṣabhadāyinaḥ
ऋषभदायिनोः ṛṣabhadāyinoḥ
ऋषभदायिनाम् ṛṣabhadāyinām
Locative ऋषभदायिनि ṛṣabhadāyini
ऋषभदायिनोः ṛṣabhadāyinoḥ
ऋषभदायिषु ṛṣabhadāyiṣu