Singular | Dual | Plural | |
Nominativo |
ऋषभदायि
ṛṣabhadāyi |
ऋषभदायिनी
ṛṣabhadāyinī |
ऋषभदायीनि
ṛṣabhadāyīni |
Vocativo |
ऋषभदायि
ṛṣabhadāyi ऋषभदायिन् ṛṣabhadāyin |
ऋषभदायिनी
ṛṣabhadāyinī |
ऋषभदायीनि
ṛṣabhadāyīni |
Acusativo |
ऋषभदायि
ṛṣabhadāyi |
ऋषभदायिनी
ṛṣabhadāyinī |
ऋषभदायीनि
ṛṣabhadāyīni |
Instrumental |
ऋषभदायिना
ṛṣabhadāyinā |
ऋषभदायिभ्याम्
ṛṣabhadāyibhyām |
ऋषभदायिभिः
ṛṣabhadāyibhiḥ |
Dativo |
ऋषभदायिने
ṛṣabhadāyine |
ऋषभदायिभ्याम्
ṛṣabhadāyibhyām |
ऋषभदायिभ्यः
ṛṣabhadāyibhyaḥ |
Ablativo |
ऋषभदायिनः
ṛṣabhadāyinaḥ |
ऋषभदायिभ्याम्
ṛṣabhadāyibhyām |
ऋषभदायिभ्यः
ṛṣabhadāyibhyaḥ |
Genitivo |
ऋषभदायिनः
ṛṣabhadāyinaḥ |
ऋषभदायिनोः
ṛṣabhadāyinoḥ |
ऋषभदायिनाम्
ṛṣabhadāyinām |
Locativo |
ऋषभदायिनि
ṛṣabhadāyini |
ऋषभदायिनोः
ṛṣabhadāyinoḥ |
ऋषभदायिषु
ṛṣabhadāyiṣu |