Sanskrit tools

Sanskrit declension


Declension of ऋषभदेव ṛṣabhadeva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषभदेवः ṛṣabhadevaḥ
ऋषभदेवौ ṛṣabhadevau
ऋषभदेवाः ṛṣabhadevāḥ
Vocative ऋषभदेव ṛṣabhadeva
ऋषभदेवौ ṛṣabhadevau
ऋषभदेवाः ṛṣabhadevāḥ
Accusative ऋषभदेवम् ṛṣabhadevam
ऋषभदेवौ ṛṣabhadevau
ऋषभदेवान् ṛṣabhadevān
Instrumental ऋषभदेवेन ṛṣabhadevena
ऋषभदेवाभ्याम् ṛṣabhadevābhyām
ऋषभदेवैः ṛṣabhadevaiḥ
Dative ऋषभदेवाय ṛṣabhadevāya
ऋषभदेवाभ्याम् ṛṣabhadevābhyām
ऋषभदेवेभ्यः ṛṣabhadevebhyaḥ
Ablative ऋषभदेवात् ṛṣabhadevāt
ऋषभदेवाभ्याम् ṛṣabhadevābhyām
ऋषभदेवेभ्यः ṛṣabhadevebhyaḥ
Genitive ऋषभदेवस्य ṛṣabhadevasya
ऋषभदेवयोः ṛṣabhadevayoḥ
ऋषभदेवानाम् ṛṣabhadevānām
Locative ऋषभदेवे ṛṣabhadeve
ऋषभदेवयोः ṛṣabhadevayoḥ
ऋषभदेवेषु ṛṣabhadeveṣu