| Singular | Dual | Plural |
Nominative |
ऋषभदेवः
ṛṣabhadevaḥ
|
ऋषभदेवौ
ṛṣabhadevau
|
ऋषभदेवाः
ṛṣabhadevāḥ
|
Vocative |
ऋषभदेव
ṛṣabhadeva
|
ऋषभदेवौ
ṛṣabhadevau
|
ऋषभदेवाः
ṛṣabhadevāḥ
|
Accusative |
ऋषभदेवम्
ṛṣabhadevam
|
ऋषभदेवौ
ṛṣabhadevau
|
ऋषभदेवान्
ṛṣabhadevān
|
Instrumental |
ऋषभदेवेन
ṛṣabhadevena
|
ऋषभदेवाभ्याम्
ṛṣabhadevābhyām
|
ऋषभदेवैः
ṛṣabhadevaiḥ
|
Dative |
ऋषभदेवाय
ṛṣabhadevāya
|
ऋषभदेवाभ्याम्
ṛṣabhadevābhyām
|
ऋषभदेवेभ्यः
ṛṣabhadevebhyaḥ
|
Ablative |
ऋषभदेवात्
ṛṣabhadevāt
|
ऋषभदेवाभ्याम्
ṛṣabhadevābhyām
|
ऋषभदेवेभ्यः
ṛṣabhadevebhyaḥ
|
Genitive |
ऋषभदेवस्य
ṛṣabhadevasya
|
ऋषभदेवयोः
ṛṣabhadevayoḥ
|
ऋषभदेवानाम्
ṛṣabhadevānām
|
Locative |
ऋषभदेवे
ṛṣabhadeve
|
ऋषभदेवयोः
ṛṣabhadevayoḥ
|
ऋषभदेवेषु
ṛṣabhadeveṣu
|