| Singular | Dual | Plural |
Nominativo |
ऋषभदेवः
ṛṣabhadevaḥ
|
ऋषभदेवौ
ṛṣabhadevau
|
ऋषभदेवाः
ṛṣabhadevāḥ
|
Vocativo |
ऋषभदेव
ṛṣabhadeva
|
ऋषभदेवौ
ṛṣabhadevau
|
ऋषभदेवाः
ṛṣabhadevāḥ
|
Acusativo |
ऋषभदेवम्
ṛṣabhadevam
|
ऋषभदेवौ
ṛṣabhadevau
|
ऋषभदेवान्
ṛṣabhadevān
|
Instrumental |
ऋषभदेवेन
ṛṣabhadevena
|
ऋषभदेवाभ्याम्
ṛṣabhadevābhyām
|
ऋषभदेवैः
ṛṣabhadevaiḥ
|
Dativo |
ऋषभदेवाय
ṛṣabhadevāya
|
ऋषभदेवाभ्याम्
ṛṣabhadevābhyām
|
ऋषभदेवेभ्यः
ṛṣabhadevebhyaḥ
|
Ablativo |
ऋषभदेवात्
ṛṣabhadevāt
|
ऋषभदेवाभ्याम्
ṛṣabhadevābhyām
|
ऋषभदेवेभ्यः
ṛṣabhadevebhyaḥ
|
Genitivo |
ऋषभदेवस्य
ṛṣabhadevasya
|
ऋषभदेवयोः
ṛṣabhadevayoḥ
|
ऋषभदेवानाम्
ṛṣabhadevānām
|
Locativo |
ऋषभदेवे
ṛṣabhadeve
|
ऋषभदेवयोः
ṛṣabhadevayoḥ
|
ऋषभदेवेषु
ṛṣabhadeveṣu
|