Sanskrit tools

Sanskrit declension


Declension of ऋषभध्वज ṛṣabhadhvaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषभध्वजः ṛṣabhadhvajaḥ
ऋषभध्वजौ ṛṣabhadhvajau
ऋषभध्वजाः ṛṣabhadhvajāḥ
Vocative ऋषभध्वज ṛṣabhadhvaja
ऋषभध्वजौ ṛṣabhadhvajau
ऋषभध्वजाः ṛṣabhadhvajāḥ
Accusative ऋषभध्वजम् ṛṣabhadhvajam
ऋषभध्वजौ ṛṣabhadhvajau
ऋषभध्वजान् ṛṣabhadhvajān
Instrumental ऋषभध्वजेन ṛṣabhadhvajena
ऋषभध्वजाभ्याम् ṛṣabhadhvajābhyām
ऋषभध्वजैः ṛṣabhadhvajaiḥ
Dative ऋषभध्वजाय ṛṣabhadhvajāya
ऋषभध्वजाभ्याम् ṛṣabhadhvajābhyām
ऋषभध्वजेभ्यः ṛṣabhadhvajebhyaḥ
Ablative ऋषभध्वजात् ṛṣabhadhvajāt
ऋषभध्वजाभ्याम् ṛṣabhadhvajābhyām
ऋषभध्वजेभ्यः ṛṣabhadhvajebhyaḥ
Genitive ऋषभध्वजस्य ṛṣabhadhvajasya
ऋषभध्वजयोः ṛṣabhadhvajayoḥ
ऋषभध्वजानाम् ṛṣabhadhvajānām
Locative ऋषभध्वजे ṛṣabhadhvaje
ऋषभध्वजयोः ṛṣabhadhvajayoḥ
ऋषभध्वजेषु ṛṣabhadhvajeṣu