| Singular | Dual | Plural |
Nominative |
ऋषभध्वजः
ṛṣabhadhvajaḥ
|
ऋषभध्वजौ
ṛṣabhadhvajau
|
ऋषभध्वजाः
ṛṣabhadhvajāḥ
|
Vocative |
ऋषभध्वज
ṛṣabhadhvaja
|
ऋषभध्वजौ
ṛṣabhadhvajau
|
ऋषभध्वजाः
ṛṣabhadhvajāḥ
|
Accusative |
ऋषभध्वजम्
ṛṣabhadhvajam
|
ऋषभध्वजौ
ṛṣabhadhvajau
|
ऋषभध्वजान्
ṛṣabhadhvajān
|
Instrumental |
ऋषभध्वजेन
ṛṣabhadhvajena
|
ऋषभध्वजाभ्याम्
ṛṣabhadhvajābhyām
|
ऋषभध्वजैः
ṛṣabhadhvajaiḥ
|
Dative |
ऋषभध्वजाय
ṛṣabhadhvajāya
|
ऋषभध्वजाभ्याम्
ṛṣabhadhvajābhyām
|
ऋषभध्वजेभ्यः
ṛṣabhadhvajebhyaḥ
|
Ablative |
ऋषभध्वजात्
ṛṣabhadhvajāt
|
ऋषभध्वजाभ्याम्
ṛṣabhadhvajābhyām
|
ऋषभध्वजेभ्यः
ṛṣabhadhvajebhyaḥ
|
Genitive |
ऋषभध्वजस्य
ṛṣabhadhvajasya
|
ऋषभध्वजयोः
ṛṣabhadhvajayoḥ
|
ऋषभध्वजानाम्
ṛṣabhadhvajānām
|
Locative |
ऋषभध्वजे
ṛṣabhadhvaje
|
ऋषभध्वजयोः
ṛṣabhadhvajayoḥ
|
ऋषभध्वजेषु
ṛṣabhadhvajeṣu
|