| Singular | Dual | Plural |
Nominativo |
ऋषभध्वजः
ṛṣabhadhvajaḥ
|
ऋषभध्वजौ
ṛṣabhadhvajau
|
ऋषभध्वजाः
ṛṣabhadhvajāḥ
|
Vocativo |
ऋषभध्वज
ṛṣabhadhvaja
|
ऋषभध्वजौ
ṛṣabhadhvajau
|
ऋषभध्वजाः
ṛṣabhadhvajāḥ
|
Acusativo |
ऋषभध्वजम्
ṛṣabhadhvajam
|
ऋषभध्वजौ
ṛṣabhadhvajau
|
ऋषभध्वजान्
ṛṣabhadhvajān
|
Instrumental |
ऋषभध्वजेन
ṛṣabhadhvajena
|
ऋषभध्वजाभ्याम्
ṛṣabhadhvajābhyām
|
ऋषभध्वजैः
ṛṣabhadhvajaiḥ
|
Dativo |
ऋषभध्वजाय
ṛṣabhadhvajāya
|
ऋषभध्वजाभ्याम्
ṛṣabhadhvajābhyām
|
ऋषभध्वजेभ्यः
ṛṣabhadhvajebhyaḥ
|
Ablativo |
ऋषभध्वजात्
ṛṣabhadhvajāt
|
ऋषभध्वजाभ्याम्
ṛṣabhadhvajābhyām
|
ऋषभध्वजेभ्यः
ṛṣabhadhvajebhyaḥ
|
Genitivo |
ऋषभध्वजस्य
ṛṣabhadhvajasya
|
ऋषभध्वजयोः
ṛṣabhadhvajayoḥ
|
ऋषभध्वजानाम्
ṛṣabhadhvajānām
|
Locativo |
ऋषभध्वजे
ṛṣabhadhvaje
|
ऋषभध्वजयोः
ṛṣabhadhvajayoḥ
|
ऋषभध्वजेषु
ṛṣabhadhvajeṣu
|