Sanskrit tools

Sanskrit declension


Declension of ऋषभवत् ṛṣabhavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ऋषभवान् ṛṣabhavān
ऋषभवन्तौ ṛṣabhavantau
ऋषभवन्तः ṛṣabhavantaḥ
Vocative ऋषभवन् ṛṣabhavan
ऋषभवन्तौ ṛṣabhavantau
ऋषभवन्तः ṛṣabhavantaḥ
Accusative ऋषभवन्तम् ṛṣabhavantam
ऋषभवन्तौ ṛṣabhavantau
ऋषभवतः ṛṣabhavataḥ
Instrumental ऋषभवता ṛṣabhavatā
ऋषभवद्भ्याम् ṛṣabhavadbhyām
ऋषभवद्भिः ṛṣabhavadbhiḥ
Dative ऋषभवते ṛṣabhavate
ऋषभवद्भ्याम् ṛṣabhavadbhyām
ऋषभवद्भ्यः ṛṣabhavadbhyaḥ
Ablative ऋषभवतः ṛṣabhavataḥ
ऋषभवद्भ्याम् ṛṣabhavadbhyām
ऋषभवद्भ्यः ṛṣabhavadbhyaḥ
Genitive ऋषभवतः ṛṣabhavataḥ
ऋषभवतोः ṛṣabhavatoḥ
ऋषभवताम् ṛṣabhavatām
Locative ऋषभवति ṛṣabhavati
ऋषभवतोः ṛṣabhavatoḥ
ऋषभवत्सु ṛṣabhavatsu