Singular | Dual | Plural | |
Nominative |
ऋषभवान्
ṛṣabhavān |
ऋषभवन्तौ
ṛṣabhavantau |
ऋषभवन्तः
ṛṣabhavantaḥ |
Vocative |
ऋषभवन्
ṛṣabhavan |
ऋषभवन्तौ
ṛṣabhavantau |
ऋषभवन्तः
ṛṣabhavantaḥ |
Accusative |
ऋषभवन्तम्
ṛṣabhavantam |
ऋषभवन्तौ
ṛṣabhavantau |
ऋषभवतः
ṛṣabhavataḥ |
Instrumental |
ऋषभवता
ṛṣabhavatā |
ऋषभवद्भ्याम्
ṛṣabhavadbhyām |
ऋषभवद्भिः
ṛṣabhavadbhiḥ |
Dative |
ऋषभवते
ṛṣabhavate |
ऋषभवद्भ्याम्
ṛṣabhavadbhyām |
ऋषभवद्भ्यः
ṛṣabhavadbhyaḥ |
Ablative |
ऋषभवतः
ṛṣabhavataḥ |
ऋषभवद्भ्याम्
ṛṣabhavadbhyām |
ऋषभवद्भ्यः
ṛṣabhavadbhyaḥ |
Genitive |
ऋषभवतः
ṛṣabhavataḥ |
ऋषभवतोः
ṛṣabhavatoḥ |
ऋषभवताम्
ṛṣabhavatām |
Locative |
ऋषभवति
ṛṣabhavati |
ऋषभवतोः
ṛṣabhavatoḥ |
ऋषभवत्सु
ṛṣabhavatsu |