Singular | Dual | Plural | |
Nominativo |
ऋषभवान्
ṛṣabhavān |
ऋषभवन्तौ
ṛṣabhavantau |
ऋषभवन्तः
ṛṣabhavantaḥ |
Vocativo |
ऋषभवन्
ṛṣabhavan |
ऋषभवन्तौ
ṛṣabhavantau |
ऋषभवन्तः
ṛṣabhavantaḥ |
Acusativo |
ऋषभवन्तम्
ṛṣabhavantam |
ऋषभवन्तौ
ṛṣabhavantau |
ऋषभवतः
ṛṣabhavataḥ |
Instrumental |
ऋषभवता
ṛṣabhavatā |
ऋषभवद्भ्याम्
ṛṣabhavadbhyām |
ऋषभवद्भिः
ṛṣabhavadbhiḥ |
Dativo |
ऋषभवते
ṛṣabhavate |
ऋषभवद्भ्याम्
ṛṣabhavadbhyām |
ऋषभवद्भ्यः
ṛṣabhavadbhyaḥ |
Ablativo |
ऋषभवतः
ṛṣabhavataḥ |
ऋषभवद्भ्याम्
ṛṣabhavadbhyām |
ऋषभवद्भ्यः
ṛṣabhavadbhyaḥ |
Genitivo |
ऋषभवतः
ṛṣabhavataḥ |
ऋषभवतोः
ṛṣabhavatoḥ |
ऋषभवताम्
ṛṣabhavatām |
Locativo |
ऋषभवति
ṛṣabhavati |
ऋषभवतोः
ṛṣabhavatoḥ |
ऋषभवत्सु
ṛṣabhavatsu |