Sanskrit tools

Sanskrit declension


Declension of ऋषभवत् ṛṣabhavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ऋषभवत् ṛṣabhavat
ऋषभवती ṛṣabhavatī
ऋषभवन्ति ṛṣabhavanti
Vocative ऋषभवत् ṛṣabhavat
ऋषभवती ṛṣabhavatī
ऋषभवन्ति ṛṣabhavanti
Accusative ऋषभवत् ṛṣabhavat
ऋषभवती ṛṣabhavatī
ऋषभवन्ति ṛṣabhavanti
Instrumental ऋषभवता ṛṣabhavatā
ऋषभवद्भ्याम् ṛṣabhavadbhyām
ऋषभवद्भिः ṛṣabhavadbhiḥ
Dative ऋषभवते ṛṣabhavate
ऋषभवद्भ्याम् ṛṣabhavadbhyām
ऋषभवद्भ्यः ṛṣabhavadbhyaḥ
Ablative ऋषभवतः ṛṣabhavataḥ
ऋषभवद्भ्याम् ṛṣabhavadbhyām
ऋषभवद्भ्यः ṛṣabhavadbhyaḥ
Genitive ऋषभवतः ṛṣabhavataḥ
ऋषभवतोः ṛṣabhavatoḥ
ऋषभवताम् ṛṣabhavatām
Locative ऋषभवति ṛṣabhavati
ऋषभवतोः ṛṣabhavatoḥ
ऋषभवत्सु ṛṣabhavatsu