Singular | Dual | Plural | |
Nominative |
ऋषभवत्
ṛṣabhavat |
ऋषभवती
ṛṣabhavatī |
ऋषभवन्ति
ṛṣabhavanti |
Vocative |
ऋषभवत्
ṛṣabhavat |
ऋषभवती
ṛṣabhavatī |
ऋषभवन्ति
ṛṣabhavanti |
Accusative |
ऋषभवत्
ṛṣabhavat |
ऋषभवती
ṛṣabhavatī |
ऋषभवन्ति
ṛṣabhavanti |
Instrumental |
ऋषभवता
ṛṣabhavatā |
ऋषभवद्भ्याम्
ṛṣabhavadbhyām |
ऋषभवद्भिः
ṛṣabhavadbhiḥ |
Dative |
ऋषभवते
ṛṣabhavate |
ऋषभवद्भ्याम्
ṛṣabhavadbhyām |
ऋषभवद्भ्यः
ṛṣabhavadbhyaḥ |
Ablative |
ऋषभवतः
ṛṣabhavataḥ |
ऋषभवद्भ्याम्
ṛṣabhavadbhyām |
ऋषभवद्भ्यः
ṛṣabhavadbhyaḥ |
Genitive |
ऋषभवतः
ṛṣabhavataḥ |
ऋषभवतोः
ṛṣabhavatoḥ |
ऋषभवताम्
ṛṣabhavatām |
Locative |
ऋषभवति
ṛṣabhavati |
ऋषभवतोः
ṛṣabhavatoḥ |
ऋषभवत्सु
ṛṣabhavatsu |