Singular | Dual | Plural | |
Nominativo |
ऋषभवत्
ṛṣabhavat |
ऋषभवती
ṛṣabhavatī |
ऋषभवन्ति
ṛṣabhavanti |
Vocativo |
ऋषभवत्
ṛṣabhavat |
ऋषभवती
ṛṣabhavatī |
ऋषभवन्ति
ṛṣabhavanti |
Acusativo |
ऋषभवत्
ṛṣabhavat |
ऋषभवती
ṛṣabhavatī |
ऋषभवन्ति
ṛṣabhavanti |
Instrumental |
ऋषभवता
ṛṣabhavatā |
ऋषभवद्भ्याम्
ṛṣabhavadbhyām |
ऋषभवद्भिः
ṛṣabhavadbhiḥ |
Dativo |
ऋषभवते
ṛṣabhavate |
ऋषभवद्भ्याम्
ṛṣabhavadbhyām |
ऋषभवद्भ्यः
ṛṣabhavadbhyaḥ |
Ablativo |
ऋषभवतः
ṛṣabhavataḥ |
ऋषभवद्भ्याम्
ṛṣabhavadbhyām |
ऋषभवद्भ्यः
ṛṣabhavadbhyaḥ |
Genitivo |
ऋषभवतः
ṛṣabhavataḥ |
ऋषभवतोः
ṛṣabhavatoḥ |
ऋषभवताम्
ṛṣabhavatām |
Locativo |
ऋषभवति
ṛṣabhavati |
ऋषभवतोः
ṛṣabhavatoḥ |
ऋषभवत्सु
ṛṣabhavatsu |