Sanskrit tools

Sanskrit declension


Declension of ऋषभस्तव ṛṣabhastava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषभस्तवः ṛṣabhastavaḥ
ऋषभस्तवौ ṛṣabhastavau
ऋषभस्तवाः ṛṣabhastavāḥ
Vocative ऋषभस्तव ṛṣabhastava
ऋषभस्तवौ ṛṣabhastavau
ऋषभस्तवाः ṛṣabhastavāḥ
Accusative ऋषभस्तवम् ṛṣabhastavam
ऋषभस्तवौ ṛṣabhastavau
ऋषभस्तवान् ṛṣabhastavān
Instrumental ऋषभस्तवेन ṛṣabhastavena
ऋषभस्तवाभ्याम् ṛṣabhastavābhyām
ऋषभस्तवैः ṛṣabhastavaiḥ
Dative ऋषभस्तवाय ṛṣabhastavāya
ऋषभस्तवाभ्याम् ṛṣabhastavābhyām
ऋषभस्तवेभ्यः ṛṣabhastavebhyaḥ
Ablative ऋषभस्तवात् ṛṣabhastavāt
ऋषभस्तवाभ्याम् ṛṣabhastavābhyām
ऋषभस्तवेभ्यः ṛṣabhastavebhyaḥ
Genitive ऋषभस्तवस्य ṛṣabhastavasya
ऋषभस्तवयोः ṛṣabhastavayoḥ
ऋषभस्तवानाम् ṛṣabhastavānām
Locative ऋषभस्तवे ṛṣabhastave
ऋषभस्तवयोः ṛṣabhastavayoḥ
ऋषभस्तवेषु ṛṣabhastaveṣu