| Singular | Dual | Plural |
Nominativo |
ऋषभस्तवः
ṛṣabhastavaḥ
|
ऋषभस्तवौ
ṛṣabhastavau
|
ऋषभस्तवाः
ṛṣabhastavāḥ
|
Vocativo |
ऋषभस्तव
ṛṣabhastava
|
ऋषभस्तवौ
ṛṣabhastavau
|
ऋषभस्तवाः
ṛṣabhastavāḥ
|
Acusativo |
ऋषभस्तवम्
ṛṣabhastavam
|
ऋषभस्तवौ
ṛṣabhastavau
|
ऋषभस्तवान्
ṛṣabhastavān
|
Instrumental |
ऋषभस्तवेन
ṛṣabhastavena
|
ऋषभस्तवाभ्याम्
ṛṣabhastavābhyām
|
ऋषभस्तवैः
ṛṣabhastavaiḥ
|
Dativo |
ऋषभस्तवाय
ṛṣabhastavāya
|
ऋषभस्तवाभ्याम्
ṛṣabhastavābhyām
|
ऋषभस्तवेभ्यः
ṛṣabhastavebhyaḥ
|
Ablativo |
ऋषभस्तवात्
ṛṣabhastavāt
|
ऋषभस्तवाभ्याम्
ṛṣabhastavābhyām
|
ऋषभस्तवेभ्यः
ṛṣabhastavebhyaḥ
|
Genitivo |
ऋषभस्तवस्य
ṛṣabhastavasya
|
ऋषभस्तवयोः
ṛṣabhastavayoḥ
|
ऋषभस्तवानाम्
ṛṣabhastavānām
|
Locativo |
ऋषभस्तवे
ṛṣabhastave
|
ऋषभस्तवयोः
ṛṣabhastavayoḥ
|
ऋषभस्तवेषु
ṛṣabhastaveṣu
|