Sanskrit tools

Sanskrit declension


Declension of ऋषभक ṛṣabhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषभकः ṛṣabhakaḥ
ऋषभकौ ṛṣabhakau
ऋषभकाः ṛṣabhakāḥ
Vocative ऋषभक ṛṣabhaka
ऋषभकौ ṛṣabhakau
ऋषभकाः ṛṣabhakāḥ
Accusative ऋषभकम् ṛṣabhakam
ऋषभकौ ṛṣabhakau
ऋषभकान् ṛṣabhakān
Instrumental ऋषभकेण ṛṣabhakeṇa
ऋषभकाभ्याम् ṛṣabhakābhyām
ऋषभकैः ṛṣabhakaiḥ
Dative ऋषभकाय ṛṣabhakāya
ऋषभकाभ्याम् ṛṣabhakābhyām
ऋषभकेभ्यः ṛṣabhakebhyaḥ
Ablative ऋषभकात् ṛṣabhakāt
ऋषभकाभ्याम् ṛṣabhakābhyām
ऋषभकेभ्यः ṛṣabhakebhyaḥ
Genitive ऋषभकस्य ṛṣabhakasya
ऋषभकयोः ṛṣabhakayoḥ
ऋषभकाणाम् ṛṣabhakāṇām
Locative ऋषभके ṛṣabhake
ऋषभकयोः ṛṣabhakayoḥ
ऋषभकेषु ṛṣabhakeṣu