Singular | Dual | Plural | |
Nominativo |
ऋषभकः
ṛṣabhakaḥ |
ऋषभकौ
ṛṣabhakau |
ऋषभकाः
ṛṣabhakāḥ |
Vocativo |
ऋषभक
ṛṣabhaka |
ऋषभकौ
ṛṣabhakau |
ऋषभकाः
ṛṣabhakāḥ |
Acusativo |
ऋषभकम्
ṛṣabhakam |
ऋषभकौ
ṛṣabhakau |
ऋषभकान्
ṛṣabhakān |
Instrumental |
ऋषभकेण
ṛṣabhakeṇa |
ऋषभकाभ्याम्
ṛṣabhakābhyām |
ऋषभकैः
ṛṣabhakaiḥ |
Dativo |
ऋषभकाय
ṛṣabhakāya |
ऋषभकाभ्याम्
ṛṣabhakābhyām |
ऋषभकेभ्यः
ṛṣabhakebhyaḥ |
Ablativo |
ऋषभकात्
ṛṣabhakāt |
ऋषभकाभ्याम्
ṛṣabhakābhyām |
ऋषभकेभ्यः
ṛṣabhakebhyaḥ |
Genitivo |
ऋषभकस्य
ṛṣabhakasya |
ऋषभकयोः
ṛṣabhakayoḥ |
ऋषभकाणाम्
ṛṣabhakāṇām |
Locativo |
ऋषभके
ṛṣabhake |
ऋषभकयोः
ṛṣabhakayoḥ |
ऋषभकेषु
ṛṣabhakeṣu |