Sanskrit tools

Sanskrit declension


Declension of ऋष्टिमत् ṛṣṭimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ऋष्टिमान् ṛṣṭimān
ऋष्टिमन्तौ ṛṣṭimantau
ऋष्टिमन्तः ṛṣṭimantaḥ
Vocative ऋष्टिमन् ṛṣṭiman
ऋष्टिमन्तौ ṛṣṭimantau
ऋष्टिमन्तः ṛṣṭimantaḥ
Accusative ऋष्टिमन्तम् ṛṣṭimantam
ऋष्टिमन्तौ ṛṣṭimantau
ऋष्टिमतः ṛṣṭimataḥ
Instrumental ऋष्टिमता ṛṣṭimatā
ऋष्टिमद्भ्याम् ṛṣṭimadbhyām
ऋष्टिमद्भिः ṛṣṭimadbhiḥ
Dative ऋष्टिमते ṛṣṭimate
ऋष्टिमद्भ्याम् ṛṣṭimadbhyām
ऋष्टिमद्भ्यः ṛṣṭimadbhyaḥ
Ablative ऋष्टिमतः ṛṣṭimataḥ
ऋष्टिमद्भ्याम् ṛṣṭimadbhyām
ऋष्टिमद्भ्यः ṛṣṭimadbhyaḥ
Genitive ऋष्टिमतः ṛṣṭimataḥ
ऋष्टिमतोः ṛṣṭimatoḥ
ऋष्टिमताम् ṛṣṭimatām
Locative ऋष्टिमति ṛṣṭimati
ऋष्टिमतोः ṛṣṭimatoḥ
ऋष्टिमत्सु ṛṣṭimatsu