Singular | Dual | Plural | |
Nominativo |
ऋष्टिमान्
ṛṣṭimān |
ऋष्टिमन्तौ
ṛṣṭimantau |
ऋष्टिमन्तः
ṛṣṭimantaḥ |
Vocativo |
ऋष्टिमन्
ṛṣṭiman |
ऋष्टिमन्तौ
ṛṣṭimantau |
ऋष्टिमन्तः
ṛṣṭimantaḥ |
Acusativo |
ऋष्टिमन्तम्
ṛṣṭimantam |
ऋष्टिमन्तौ
ṛṣṭimantau |
ऋष्टिमतः
ṛṣṭimataḥ |
Instrumental |
ऋष्टिमता
ṛṣṭimatā |
ऋष्टिमद्भ्याम्
ṛṣṭimadbhyām |
ऋष्टिमद्भिः
ṛṣṭimadbhiḥ |
Dativo |
ऋष्टिमते
ṛṣṭimate |
ऋष्टिमद्भ्याम्
ṛṣṭimadbhyām |
ऋष्टिमद्भ्यः
ṛṣṭimadbhyaḥ |
Ablativo |
ऋष्टिमतः
ṛṣṭimataḥ |
ऋष्टिमद्भ्याम्
ṛṣṭimadbhyām |
ऋष्टिमद्भ्यः
ṛṣṭimadbhyaḥ |
Genitivo |
ऋष्टिमतः
ṛṣṭimataḥ |
ऋष्टिमतोः
ṛṣṭimatoḥ |
ऋष्टिमताम्
ṛṣṭimatām |
Locativo |
ऋष्टिमति
ṛṣṭimati |
ऋष्टिमतोः
ṛṣṭimatoḥ |
ऋष्टिमत्सु
ṛṣṭimatsu |