Sanskrit tools

Sanskrit declension


Declension of ऋष्टिमती ṛṣṭimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऋष्टिमती ṛṣṭimatī
ऋष्टिमत्यौ ṛṣṭimatyau
ऋष्टिमत्यः ṛṣṭimatyaḥ
Vocative ऋष्टिमति ṛṣṭimati
ऋष्टिमत्यौ ṛṣṭimatyau
ऋष्टिमत्यः ṛṣṭimatyaḥ
Accusative ऋष्टिमतीम् ṛṣṭimatīm
ऋष्टिमत्यौ ṛṣṭimatyau
ऋष्टिमतीः ṛṣṭimatīḥ
Instrumental ऋष्टिमत्या ṛṣṭimatyā
ऋष्टिमतीभ्याम् ṛṣṭimatībhyām
ऋष्टिमतीभिः ṛṣṭimatībhiḥ
Dative ऋष्टिमत्यै ṛṣṭimatyai
ऋष्टिमतीभ्याम् ṛṣṭimatībhyām
ऋष्टिमतीभ्यः ṛṣṭimatībhyaḥ
Ablative ऋष्टिमत्याः ṛṣṭimatyāḥ
ऋष्टिमतीभ्याम् ṛṣṭimatībhyām
ऋष्टिमतीभ्यः ṛṣṭimatībhyaḥ
Genitive ऋष्टिमत्याः ṛṣṭimatyāḥ
ऋष्टिमत्योः ṛṣṭimatyoḥ
ऋष्टिमतीनाम् ṛṣṭimatīnām
Locative ऋष्टिमत्याम् ṛṣṭimatyām
ऋष्टिमत्योः ṛṣṭimatyoḥ
ऋष्टिमतीषु ṛṣṭimatīṣu