| Singular | Dual | Plural |
Nominative |
ऋष्टिमती
ṛṣṭimatī
|
ऋष्टिमत्यौ
ṛṣṭimatyau
|
ऋष्टिमत्यः
ṛṣṭimatyaḥ
|
Vocative |
ऋष्टिमति
ṛṣṭimati
|
ऋष्टिमत्यौ
ṛṣṭimatyau
|
ऋष्टिमत्यः
ṛṣṭimatyaḥ
|
Accusative |
ऋष्टिमतीम्
ṛṣṭimatīm
|
ऋष्टिमत्यौ
ṛṣṭimatyau
|
ऋष्टिमतीः
ṛṣṭimatīḥ
|
Instrumental |
ऋष्टिमत्या
ṛṣṭimatyā
|
ऋष्टिमतीभ्याम्
ṛṣṭimatībhyām
|
ऋष्टिमतीभिः
ṛṣṭimatībhiḥ
|
Dative |
ऋष्टिमत्यै
ṛṣṭimatyai
|
ऋष्टिमतीभ्याम्
ṛṣṭimatībhyām
|
ऋष्टिमतीभ्यः
ṛṣṭimatībhyaḥ
|
Ablative |
ऋष्टिमत्याः
ṛṣṭimatyāḥ
|
ऋष्टिमतीभ्याम्
ṛṣṭimatībhyām
|
ऋष्टिमतीभ्यः
ṛṣṭimatībhyaḥ
|
Genitive |
ऋष्टिमत्याः
ṛṣṭimatyāḥ
|
ऋष्टिमत्योः
ṛṣṭimatyoḥ
|
ऋष्टिमतीनाम्
ṛṣṭimatīnām
|
Locative |
ऋष्टिमत्याम्
ṛṣṭimatyām
|
ऋष्टिमत्योः
ṛṣṭimatyoḥ
|
ऋष्टिमतीषु
ṛṣṭimatīṣu
|