| Singular | Dual | Plural |
Nominative |
ऋष्टिषेणः
ṛṣṭiṣeṇaḥ
|
ऋष्टिषेणौ
ṛṣṭiṣeṇau
|
ऋष्टिषेणाः
ṛṣṭiṣeṇāḥ
|
Vocative |
ऋष्टिषेण
ṛṣṭiṣeṇa
|
ऋष्टिषेणौ
ṛṣṭiṣeṇau
|
ऋष्टिषेणाः
ṛṣṭiṣeṇāḥ
|
Accusative |
ऋष्टिषेणम्
ṛṣṭiṣeṇam
|
ऋष्टिषेणौ
ṛṣṭiṣeṇau
|
ऋष्टिषेणान्
ṛṣṭiṣeṇān
|
Instrumental |
ऋष्टिषेणेन
ṛṣṭiṣeṇena
|
ऋष्टिषेणाभ्याम्
ṛṣṭiṣeṇābhyām
|
ऋष्टिषेणैः
ṛṣṭiṣeṇaiḥ
|
Dative |
ऋष्टिषेणाय
ṛṣṭiṣeṇāya
|
ऋष्टिषेणाभ्याम्
ṛṣṭiṣeṇābhyām
|
ऋष्टिषेणेभ्यः
ṛṣṭiṣeṇebhyaḥ
|
Ablative |
ऋष्टिषेणात्
ṛṣṭiṣeṇāt
|
ऋष्टिषेणाभ्याम्
ṛṣṭiṣeṇābhyām
|
ऋष्टिषेणेभ्यः
ṛṣṭiṣeṇebhyaḥ
|
Genitive |
ऋष्टिषेणस्य
ṛṣṭiṣeṇasya
|
ऋष्टिषेणयोः
ṛṣṭiṣeṇayoḥ
|
ऋष्टिषेणानाम्
ṛṣṭiṣeṇānām
|
Locative |
ऋष्टिषेणे
ṛṣṭiṣeṇe
|
ऋष्टिषेणयोः
ṛṣṭiṣeṇayoḥ
|
ऋष्टिषेणेषु
ṛṣṭiṣeṇeṣu
|