Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऋष्टिषेण ṛṣṭiṣeṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऋष्टिषेणः ṛṣṭiṣeṇaḥ
ऋष्टिषेणौ ṛṣṭiṣeṇau
ऋष्टिषेणाः ṛṣṭiṣeṇāḥ
Vocativo ऋष्टिषेण ṛṣṭiṣeṇa
ऋष्टिषेणौ ṛṣṭiṣeṇau
ऋष्टिषेणाः ṛṣṭiṣeṇāḥ
Acusativo ऋष्टिषेणम् ṛṣṭiṣeṇam
ऋष्टिषेणौ ṛṣṭiṣeṇau
ऋष्टिषेणान् ṛṣṭiṣeṇān
Instrumental ऋष्टिषेणेन ṛṣṭiṣeṇena
ऋष्टिषेणाभ्याम् ṛṣṭiṣeṇābhyām
ऋष्टिषेणैः ṛṣṭiṣeṇaiḥ
Dativo ऋष्टिषेणाय ṛṣṭiṣeṇāya
ऋष्टिषेणाभ्याम् ṛṣṭiṣeṇābhyām
ऋष्टिषेणेभ्यः ṛṣṭiṣeṇebhyaḥ
Ablativo ऋष्टिषेणात् ṛṣṭiṣeṇāt
ऋष्टिषेणाभ्याम् ṛṣṭiṣeṇābhyām
ऋष्टिषेणेभ्यः ṛṣṭiṣeṇebhyaḥ
Genitivo ऋष्टिषेणस्य ṛṣṭiṣeṇasya
ऋष्टिषेणयोः ṛṣṭiṣeṇayoḥ
ऋष्टिषेणानाम् ṛṣṭiṣeṇānām
Locativo ऋष्टिषेणे ṛṣṭiṣeṇe
ऋष्टिषेणयोः ṛṣṭiṣeṇayoḥ
ऋष्टिषेणेषु ṛṣṭiṣeṇeṣu