Singular | Dual | Plural | |
Nominative |
ऋषिः
ṛṣiḥ |
ऋषी
ṛṣī |
ऋषयः
ṛṣayaḥ |
Vocative |
ऋषे
ṛṣe |
ऋषी
ṛṣī |
ऋषयः
ṛṣayaḥ |
Accusative |
ऋषिम्
ṛṣim |
ऋषी
ṛṣī |
ऋषीन्
ṛṣīn |
Instrumental |
ऋषिणा
ṛṣiṇā |
ऋषिभ्याम्
ṛṣibhyām |
ऋषिभिः
ṛṣibhiḥ |
Dative |
ऋषये
ṛṣaye |
ऋषिभ्याम्
ṛṣibhyām |
ऋषिभ्यः
ṛṣibhyaḥ |
Ablative |
ऋषेः
ṛṣeḥ |
ऋषिभ्याम्
ṛṣibhyām |
ऋषिभ्यः
ṛṣibhyaḥ |
Genitive |
ऋषेः
ṛṣeḥ |
ऋष्योः
ṛṣyoḥ |
ऋषीणाम्
ṛṣīṇām |
Locative |
ऋषौ
ṛṣau |
ऋष्योः
ṛṣyoḥ |
ऋषिषु
ṛṣiṣu |