Sanskrit tools

Sanskrit declension


Declension of ऋषि ṛṣi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषिः ṛṣiḥ
ऋषी ṛṣī
ऋषयः ṛṣayaḥ
Vocative ऋषे ṛṣe
ऋषी ṛṣī
ऋषयः ṛṣayaḥ
Accusative ऋषिम् ṛṣim
ऋषी ṛṣī
ऋषीन् ṛṣīn
Instrumental ऋषिणा ṛṣiṇā
ऋषिभ्याम् ṛṣibhyām
ऋषिभिः ṛṣibhiḥ
Dative ऋषये ṛṣaye
ऋषिभ्याम् ṛṣibhyām
ऋषिभ्यः ṛṣibhyaḥ
Ablative ऋषेः ṛṣeḥ
ऋषिभ्याम् ṛṣibhyām
ऋषिभ्यः ṛṣibhyaḥ
Genitive ऋषेः ṛṣeḥ
ऋष्योः ṛṣyoḥ
ऋषीणाम् ṛṣīṇām
Locative ऋषौ ṛṣau
ऋष्योः ṛṣyoḥ
ऋषिषु ṛṣiṣu