Singular | Dual | Plural | |
Nominativo |
ऋषिः
ṛṣiḥ |
ऋषी
ṛṣī |
ऋषयः
ṛṣayaḥ |
Vocativo |
ऋषे
ṛṣe |
ऋषी
ṛṣī |
ऋषयः
ṛṣayaḥ |
Acusativo |
ऋषिम्
ṛṣim |
ऋषी
ṛṣī |
ऋषीन्
ṛṣīn |
Instrumental |
ऋषिणा
ṛṣiṇā |
ऋषिभ्याम्
ṛṣibhyām |
ऋषिभिः
ṛṣibhiḥ |
Dativo |
ऋषये
ṛṣaye |
ऋषिभ्याम्
ṛṣibhyām |
ऋषिभ्यः
ṛṣibhyaḥ |
Ablativo |
ऋषेः
ṛṣeḥ |
ऋषिभ्याम्
ṛṣibhyām |
ऋषिभ्यः
ṛṣibhyaḥ |
Genitivo |
ऋषेः
ṛṣeḥ |
ऋष्योः
ṛṣyoḥ |
ऋषीणाम्
ṛṣīṇām |
Locativo |
ऋषौ
ṛṣau |
ऋष्योः
ṛṣyoḥ |
ऋषिषु
ṛṣiṣu |