Sanskrit tools

Sanskrit declension


Declension of एकजात ekajāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकजातः ekajātaḥ
एकजातौ ekajātau
एकजाताः ekajātāḥ
Vocative एकजात ekajāta
एकजातौ ekajātau
एकजाताः ekajātāḥ
Accusative एकजातम् ekajātam
एकजातौ ekajātau
एकजातान् ekajātān
Instrumental एकजातेन ekajātena
एकजाताभ्याम् ekajātābhyām
एकजातैः ekajātaiḥ
Dative एकजाताय ekajātāya
एकजाताभ्याम् ekajātābhyām
एकजातेभ्यः ekajātebhyaḥ
Ablative एकजातात् ekajātāt
एकजाताभ्याम् ekajātābhyām
एकजातेभ्यः ekajātebhyaḥ
Genitive एकजातस्य ekajātasya
एकजातयोः ekajātayoḥ
एकजातानाम् ekajātānām
Locative एकजाते ekajāte
एकजातयोः ekajātayoḥ
एकजातेषु ekajāteṣu