Singular | Dual | Plural | |
Nominativo |
एकजातः
ekajātaḥ |
एकजातौ
ekajātau |
एकजाताः
ekajātāḥ |
Vocativo |
एकजात
ekajāta |
एकजातौ
ekajātau |
एकजाताः
ekajātāḥ |
Acusativo |
एकजातम्
ekajātam |
एकजातौ
ekajātau |
एकजातान्
ekajātān |
Instrumental |
एकजातेन
ekajātena |
एकजाताभ्याम्
ekajātābhyām |
एकजातैः
ekajātaiḥ |
Dativo |
एकजाताय
ekajātāya |
एकजाताभ्याम्
ekajātābhyām |
एकजातेभ्यः
ekajātebhyaḥ |
Ablativo |
एकजातात्
ekajātāt |
एकजाताभ्याम्
ekajātābhyām |
एकजातेभ्यः
ekajātebhyaḥ |
Genitivo |
एकजातस्य
ekajātasya |
एकजातयोः
ekajātayoḥ |
एकजातानाम्
ekajātānām |
Locativo |
एकजाते
ekajāte |
एकजातयोः
ekajātayoḥ |
एकजातेषु
ekajāteṣu |