Singular | Dual | Plural | |
Nominative |
एकजातिः
ekajātiḥ |
एकजाती
ekajātī |
एकजातयः
ekajātayaḥ |
Vocative |
एकजाते
ekajāte |
एकजाती
ekajātī |
एकजातयः
ekajātayaḥ |
Accusative |
एकजातिम्
ekajātim |
एकजाती
ekajātī |
एकजातीन्
ekajātīn |
Instrumental |
एकजातिना
ekajātinā |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभिः
ekajātibhiḥ |
Dative |
एकजातये
ekajātaye |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभ्यः
ekajātibhyaḥ |
Ablative |
एकजातेः
ekajāteḥ |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभ्यः
ekajātibhyaḥ |
Genitive |
एकजातेः
ekajāteḥ |
एकजात्योः
ekajātyoḥ |
एकजातीनाम्
ekajātīnām |
Locative |
एकजातौ
ekajātau |
एकजात्योः
ekajātyoḥ |
एकजातिषु
ekajātiṣu |