Singular | Dual | Plural | |
Nominativo |
एकजातिः
ekajātiḥ |
एकजाती
ekajātī |
एकजातयः
ekajātayaḥ |
Vocativo |
एकजाते
ekajāte |
एकजाती
ekajātī |
एकजातयः
ekajātayaḥ |
Acusativo |
एकजातिम्
ekajātim |
एकजाती
ekajātī |
एकजातीन्
ekajātīn |
Instrumental |
एकजातिना
ekajātinā |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभिः
ekajātibhiḥ |
Dativo |
एकजातये
ekajātaye |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभ्यः
ekajātibhyaḥ |
Ablativo |
एकजातेः
ekajāteḥ |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभ्यः
ekajātibhyaḥ |
Genitivo |
एकजातेः
ekajāteḥ |
एकजात्योः
ekajātyoḥ |
एकजातीनाम्
ekajātīnām |
Locativo |
एकजातौ
ekajātau |
एकजात्योः
ekajātyoḥ |
एकजातिषु
ekajātiṣu |