Singular | Dual | Plural | |
Nominative |
एकजातिः
ekajātiḥ |
एकजाती
ekajātī |
एकजातयः
ekajātayaḥ |
Vocative |
एकजाते
ekajāte |
एकजाती
ekajātī |
एकजातयः
ekajātayaḥ |
Accusative |
एकजातिम्
ekajātim |
एकजाती
ekajātī |
एकजातीः
ekajātīḥ |
Instrumental |
एकजात्या
ekajātyā |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभिः
ekajātibhiḥ |
Dative |
एकजातये
ekajātaye एकजात्यै ekajātyai |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभ्यः
ekajātibhyaḥ |
Ablative |
एकजातेः
ekajāteḥ एकजात्याः ekajātyāḥ |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभ्यः
ekajātibhyaḥ |
Genitive |
एकजातेः
ekajāteḥ एकजात्याः ekajātyāḥ |
एकजात्योः
ekajātyoḥ |
एकजातीनाम्
ekajātīnām |
Locative |
एकजातौ
ekajātau एकजात्याम् ekajātyām |
एकजात्योः
ekajātyoḥ |
एकजातिषु
ekajātiṣu |