Singular | Dual | Plural | |
Nominativo |
एकजातिः
ekajātiḥ |
एकजाती
ekajātī |
एकजातयः
ekajātayaḥ |
Vocativo |
एकजाते
ekajāte |
एकजाती
ekajātī |
एकजातयः
ekajātayaḥ |
Acusativo |
एकजातिम्
ekajātim |
एकजाती
ekajātī |
एकजातीः
ekajātīḥ |
Instrumental |
एकजात्या
ekajātyā |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभिः
ekajātibhiḥ |
Dativo |
एकजातये
ekajātaye एकजात्यै ekajātyai |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभ्यः
ekajātibhyaḥ |
Ablativo |
एकजातेः
ekajāteḥ एकजात्याः ekajātyāḥ |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभ्यः
ekajātibhyaḥ |
Genitivo |
एकजातेः
ekajāteḥ एकजात्याः ekajātyāḥ |
एकजात्योः
ekajātyoḥ |
एकजातीनाम्
ekajātīnām |
Locativo |
एकजातौ
ekajātau एकजात्याम् ekajātyām |
एकजात्योः
ekajātyoḥ |
एकजातिषु
ekajātiṣu |