Singular | Dual | Plural | |
Nominative |
एकजाति
ekajāti |
एकजातिनी
ekajātinī |
एकजातीनि
ekajātīni |
Vocative |
एकजाते
ekajāte एकजाति ekajāti |
एकजातिनी
ekajātinī |
एकजातीनि
ekajātīni |
Accusative |
एकजाति
ekajāti |
एकजातिनी
ekajātinī |
एकजातीनि
ekajātīni |
Instrumental |
एकजातिना
ekajātinā |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभिः
ekajātibhiḥ |
Dative |
एकजातिने
ekajātine |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभ्यः
ekajātibhyaḥ |
Ablative |
एकजातिनः
ekajātinaḥ |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभ्यः
ekajātibhyaḥ |
Genitive |
एकजातिनः
ekajātinaḥ |
एकजातिनोः
ekajātinoḥ |
एकजातीनाम्
ekajātīnām |
Locative |
एकजातिनि
ekajātini |
एकजातिनोः
ekajātinoḥ |
एकजातिषु
ekajātiṣu |