Singular | Dual | Plural | |
Nominativo |
एकजाति
ekajāti |
एकजातिनी
ekajātinī |
एकजातीनि
ekajātīni |
Vocativo |
एकजाते
ekajāte एकजाति ekajāti |
एकजातिनी
ekajātinī |
एकजातीनि
ekajātīni |
Acusativo |
एकजाति
ekajāti |
एकजातिनी
ekajātinī |
एकजातीनि
ekajātīni |
Instrumental |
एकजातिना
ekajātinā |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभिः
ekajātibhiḥ |
Dativo |
एकजातिने
ekajātine |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभ्यः
ekajātibhyaḥ |
Ablativo |
एकजातिनः
ekajātinaḥ |
एकजातिभ्याम्
ekajātibhyām |
एकजातिभ्यः
ekajātibhyaḥ |
Genitivo |
एकजातिनः
ekajātinaḥ |
एकजातिनोः
ekajātinoḥ |
एकजातीनाम्
ekajātīnām |
Locativo |
एकजातिनि
ekajātini |
एकजातिनोः
ekajātinoḥ |
एकजातिषु
ekajātiṣu |