Sanskrit tools

Sanskrit declension


Declension of एकजातीया ekajātīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकजातीया ekajātīyā
एकजातीये ekajātīye
एकजातीयाः ekajātīyāḥ
Vocative एकजातीये ekajātīye
एकजातीये ekajātīye
एकजातीयाः ekajātīyāḥ
Accusative एकजातीयाम् ekajātīyām
एकजातीये ekajātīye
एकजातीयाः ekajātīyāḥ
Instrumental एकजातीयया ekajātīyayā
एकजातीयाभ्याम् ekajātīyābhyām
एकजातीयाभिः ekajātīyābhiḥ
Dative एकजातीयायै ekajātīyāyai
एकजातीयाभ्याम् ekajātīyābhyām
एकजातीयाभ्यः ekajātīyābhyaḥ
Ablative एकजातीयायाः ekajātīyāyāḥ
एकजातीयाभ्याम् ekajātīyābhyām
एकजातीयाभ्यः ekajātīyābhyaḥ
Genitive एकजातीयायाः ekajātīyāyāḥ
एकजातीययोः ekajātīyayoḥ
एकजातीयानाम् ekajātīyānām
Locative एकजातीयायाम् ekajātīyāyām
एकजातीययोः ekajātīyayoḥ
एकजातीयासु ekajātīyāsu