| Singular | Dual | Plural |
Nominativo |
एकजातीया
ekajātīyā
|
एकजातीये
ekajātīye
|
एकजातीयाः
ekajātīyāḥ
|
Vocativo |
एकजातीये
ekajātīye
|
एकजातीये
ekajātīye
|
एकजातीयाः
ekajātīyāḥ
|
Acusativo |
एकजातीयाम्
ekajātīyām
|
एकजातीये
ekajātīye
|
एकजातीयाः
ekajātīyāḥ
|
Instrumental |
एकजातीयया
ekajātīyayā
|
एकजातीयाभ्याम्
ekajātīyābhyām
|
एकजातीयाभिः
ekajātīyābhiḥ
|
Dativo |
एकजातीयायै
ekajātīyāyai
|
एकजातीयाभ्याम्
ekajātīyābhyām
|
एकजातीयाभ्यः
ekajātīyābhyaḥ
|
Ablativo |
एकजातीयायाः
ekajātīyāyāḥ
|
एकजातीयाभ्याम्
ekajātīyābhyām
|
एकजातीयाभ्यः
ekajātīyābhyaḥ
|
Genitivo |
एकजातीयायाः
ekajātīyāyāḥ
|
एकजातीययोः
ekajātīyayoḥ
|
एकजातीयानाम्
ekajātīyānām
|
Locativo |
एकजातीयायाम्
ekajātīyāyām
|
एकजातीययोः
ekajātīyayoḥ
|
एकजातीयासु
ekajātīyāsu
|